Declension table of ?viparītakā

Deva

FeminineSingularDualPlural
Nominativeviparītakā viparītake viparītakāḥ
Vocativeviparītake viparītake viparītakāḥ
Accusativeviparītakām viparītake viparītakāḥ
Instrumentalviparītakayā viparītakābhyām viparītakābhiḥ
Dativeviparītakāyai viparītakābhyām viparītakābhyaḥ
Ablativeviparītakāyāḥ viparītakābhyām viparītakābhyaḥ
Genitiveviparītakāyāḥ viparītakayoḥ viparītakānām
Locativeviparītakāyām viparītakayoḥ viparītakāsu

Adverb -viparītakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria