Declension table of ?viparītagrahaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeviparītagrahaprakaraṇam viparītagrahaprakaraṇe viparītagrahaprakaraṇāni
Vocativeviparītagrahaprakaraṇa viparītagrahaprakaraṇe viparītagrahaprakaraṇāni
Accusativeviparītagrahaprakaraṇam viparītagrahaprakaraṇe viparītagrahaprakaraṇāni
Instrumentalviparītagrahaprakaraṇena viparītagrahaprakaraṇābhyām viparītagrahaprakaraṇaiḥ
Dativeviparītagrahaprakaraṇāya viparītagrahaprakaraṇābhyām viparītagrahaprakaraṇebhyaḥ
Ablativeviparītagrahaprakaraṇāt viparītagrahaprakaraṇābhyām viparītagrahaprakaraṇebhyaḥ
Genitiveviparītagrahaprakaraṇasya viparītagrahaprakaraṇayoḥ viparītagrahaprakaraṇānām
Locativeviparītagrahaprakaraṇe viparītagrahaprakaraṇayoḥ viparītagrahaprakaraṇeṣu

Compound viparītagrahaprakaraṇa -

Adverb -viparītagrahaprakaraṇam -viparītagrahaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria