Declension table of ?viparītacittā

Deva

FeminineSingularDualPlural
Nominativeviparītacittā viparītacitte viparītacittāḥ
Vocativeviparītacitte viparītacitte viparītacittāḥ
Accusativeviparītacittām viparītacitte viparītacittāḥ
Instrumentalviparītacittayā viparītacittābhyām viparītacittābhiḥ
Dativeviparītacittāyai viparītacittābhyām viparītacittābhyaḥ
Ablativeviparītacittāyāḥ viparītacittābhyām viparītacittābhyaḥ
Genitiveviparītacittāyāḥ viparītacittayoḥ viparītacittānām
Locativeviparītacittāyām viparītacittayoḥ viparītacittāsu

Adverb -viparītacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria