Declension table of ?viparītabuddhi

Deva

NeuterSingularDualPlural
Nominativeviparītabuddhi viparītabuddhinī viparītabuddhīni
Vocativeviparītabuddhi viparītabuddhinī viparītabuddhīni
Accusativeviparītabuddhi viparītabuddhinī viparītabuddhīni
Instrumentalviparītabuddhinā viparītabuddhibhyām viparītabuddhibhiḥ
Dativeviparītabuddhine viparītabuddhibhyām viparītabuddhibhyaḥ
Ablativeviparītabuddhinaḥ viparītabuddhibhyām viparītabuddhibhyaḥ
Genitiveviparītabuddhinaḥ viparītabuddhinoḥ viparītabuddhīnām
Locativeviparītabuddhini viparītabuddhinoḥ viparītabuddhiṣu

Compound viparītabuddhi -

Adverb -viparītabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria