Declension table of ?viparītabuddhi

Deva

MasculineSingularDualPlural
Nominativeviparītabuddhiḥ viparītabuddhī viparītabuddhayaḥ
Vocativeviparītabuddhe viparītabuddhī viparītabuddhayaḥ
Accusativeviparītabuddhim viparītabuddhī viparītabuddhīn
Instrumentalviparītabuddhinā viparītabuddhibhyām viparītabuddhibhiḥ
Dativeviparītabuddhaye viparītabuddhibhyām viparītabuddhibhyaḥ
Ablativeviparītabuddheḥ viparītabuddhibhyām viparītabuddhibhyaḥ
Genitiveviparītabuddheḥ viparītabuddhyoḥ viparītabuddhīnām
Locativeviparītabuddhau viparītabuddhyoḥ viparītabuddhiṣu

Compound viparītabuddhi -

Adverb -viparītabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria