Declension table of ?viparītabodha

Deva

MasculineSingularDualPlural
Nominativeviparītabodhaḥ viparītabodhau viparītabodhāḥ
Vocativeviparītabodha viparītabodhau viparītabodhāḥ
Accusativeviparītabodham viparītabodhau viparītabodhān
Instrumentalviparītabodhena viparītabodhābhyām viparītabodhaiḥ viparītabodhebhiḥ
Dativeviparītabodhāya viparītabodhābhyām viparītabodhebhyaḥ
Ablativeviparītabodhāt viparītabodhābhyām viparītabodhebhyaḥ
Genitiveviparītabodhasya viparītabodhayoḥ viparītabodhānām
Locativeviparītabodhe viparītabodhayoḥ viparītabodheṣu

Compound viparītabodha -

Adverb -viparītabodham -viparītabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria