Declension table of ?viparītāyanagata

Deva

NeuterSingularDualPlural
Nominativeviparītāyanagatam viparītāyanagate viparītāyanagatāni
Vocativeviparītāyanagata viparītāyanagate viparītāyanagatāni
Accusativeviparītāyanagatam viparītāyanagate viparītāyanagatāni
Instrumentalviparītāyanagatena viparītāyanagatābhyām viparītāyanagataiḥ
Dativeviparītāyanagatāya viparītāyanagatābhyām viparītāyanagatebhyaḥ
Ablativeviparītāyanagatāt viparītāyanagatābhyām viparītāyanagatebhyaḥ
Genitiveviparītāyanagatasya viparītāyanagatayoḥ viparītāyanagatānām
Locativeviparītāyanagate viparītāyanagatayoḥ viparītāyanagateṣu

Compound viparītāyanagata -

Adverb -viparītāyanagatam -viparītāyanagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria