Declension table of ?viparītāyanagata

Deva

MasculineSingularDualPlural
Nominativeviparītāyanagataḥ viparītāyanagatau viparītāyanagatāḥ
Vocativeviparītāyanagata viparītāyanagatau viparītāyanagatāḥ
Accusativeviparītāyanagatam viparītāyanagatau viparītāyanagatān
Instrumentalviparītāyanagatena viparītāyanagatābhyām viparītāyanagataiḥ viparītāyanagatebhiḥ
Dativeviparītāyanagatāya viparītāyanagatābhyām viparītāyanagatebhyaḥ
Ablativeviparītāyanagatāt viparītāyanagatābhyām viparītāyanagatebhyaḥ
Genitiveviparītāyanagatasya viparītāyanagatayoḥ viparītāyanagatānām
Locativeviparītāyanagate viparītāyanagatayoḥ viparītāyanagateṣu

Compound viparītāyanagata -

Adverb -viparītāyanagatam -viparītāyanagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria