Declension table of ?viparītānta

Deva

MasculineSingularDualPlural
Nominativeviparītāntaḥ viparītāntau viparītāntāḥ
Vocativeviparītānta viparītāntau viparītāntāḥ
Accusativeviparītāntam viparītāntau viparītāntān
Instrumentalviparītāntena viparītāntābhyām viparītāntaiḥ viparītāntebhiḥ
Dativeviparītāntāya viparītāntābhyām viparītāntebhyaḥ
Ablativeviparītāntāt viparītāntābhyām viparītāntebhyaḥ
Genitiveviparītāntasya viparītāntayoḥ viparītāntānām
Locativeviparītānte viparītāntayoḥ viparītānteṣu

Compound viparītānta -

Adverb -viparītāntam -viparītāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria