Declension table of ?viparidhāvakā

Deva

FeminineSingularDualPlural
Nominativeviparidhāvakā viparidhāvake viparidhāvakāḥ
Vocativeviparidhāvake viparidhāvake viparidhāvakāḥ
Accusativeviparidhāvakām viparidhāvake viparidhāvakāḥ
Instrumentalviparidhāvakayā viparidhāvakābhyām viparidhāvakābhiḥ
Dativeviparidhāvakāyai viparidhāvakābhyām viparidhāvakābhyaḥ
Ablativeviparidhāvakāyāḥ viparidhāvakābhyām viparidhāvakābhyaḥ
Genitiveviparidhāvakāyāḥ viparidhāvakayoḥ viparidhāvakānām
Locativeviparidhāvakāyām viparidhāvakayoḥ viparidhāvakāsu

Adverb -viparidhāvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria