Declension table of ?viparidhāvaka

Deva

MasculineSingularDualPlural
Nominativeviparidhāvakaḥ viparidhāvakau viparidhāvakāḥ
Vocativeviparidhāvaka viparidhāvakau viparidhāvakāḥ
Accusativeviparidhāvakam viparidhāvakau viparidhāvakān
Instrumentalviparidhāvakena viparidhāvakābhyām viparidhāvakaiḥ viparidhāvakebhiḥ
Dativeviparidhāvakāya viparidhāvakābhyām viparidhāvakebhyaḥ
Ablativeviparidhāvakāt viparidhāvakābhyām viparidhāvakebhyaḥ
Genitiveviparidhāvakasya viparidhāvakayoḥ viparidhāvakānām
Locativeviparidhāvake viparidhāvakayoḥ viparidhāvakeṣu

Compound viparidhāvaka -

Adverb -viparidhāvakam -viparidhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria