Declension table of ?viparidhāna

Deva

NeuterSingularDualPlural
Nominativeviparidhānam viparidhāne viparidhānāni
Vocativeviparidhāna viparidhāne viparidhānāni
Accusativeviparidhānam viparidhāne viparidhānāni
Instrumentalviparidhānena viparidhānābhyām viparidhānaiḥ
Dativeviparidhānāya viparidhānābhyām viparidhānebhyaḥ
Ablativeviparidhānāt viparidhānābhyām viparidhānebhyaḥ
Genitiveviparidhānasya viparidhānayoḥ viparidhānānām
Locativeviparidhāne viparidhānayoḥ viparidhāneṣu

Compound viparidhāna -

Adverb -viparidhānam -viparidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria