Declension table of ?viparicchinnamūlā

Deva

FeminineSingularDualPlural
Nominativeviparicchinnamūlā viparicchinnamūle viparicchinnamūlāḥ
Vocativeviparicchinnamūle viparicchinnamūle viparicchinnamūlāḥ
Accusativeviparicchinnamūlām viparicchinnamūle viparicchinnamūlāḥ
Instrumentalviparicchinnamūlayā viparicchinnamūlābhyām viparicchinnamūlābhiḥ
Dativeviparicchinnamūlāyai viparicchinnamūlābhyām viparicchinnamūlābhyaḥ
Ablativeviparicchinnamūlāyāḥ viparicchinnamūlābhyām viparicchinnamūlābhyaḥ
Genitiveviparicchinnamūlāyāḥ viparicchinnamūlayoḥ viparicchinnamūlānām
Locativeviparicchinnamūlāyām viparicchinnamūlayoḥ viparicchinnamūlāsu

Adverb -viparicchinnamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria