Declension table of ?viparicchinna

Deva

NeuterSingularDualPlural
Nominativeviparicchinnam viparicchinne viparicchinnāni
Vocativeviparicchinna viparicchinne viparicchinnāni
Accusativeviparicchinnam viparicchinne viparicchinnāni
Instrumentalviparicchinnena viparicchinnābhyām viparicchinnaiḥ
Dativeviparicchinnāya viparicchinnābhyām viparicchinnebhyaḥ
Ablativeviparicchinnāt viparicchinnābhyām viparicchinnebhyaḥ
Genitiveviparicchinnasya viparicchinnayoḥ viparicchinnānām
Locativeviparicchinne viparicchinnayoḥ viparicchinneṣu

Compound viparicchinna -

Adverb -viparicchinnam -viparicchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria