Declension table of ?viparibhraṃśa

Deva

MasculineSingularDualPlural
Nominativeviparibhraṃśaḥ viparibhraṃśau viparibhraṃśāḥ
Vocativeviparibhraṃśa viparibhraṃśau viparibhraṃśāḥ
Accusativeviparibhraṃśam viparibhraṃśau viparibhraṃśān
Instrumentalviparibhraṃśena viparibhraṃśābhyām viparibhraṃśaiḥ viparibhraṃśebhiḥ
Dativeviparibhraṃśāya viparibhraṃśābhyām viparibhraṃśebhyaḥ
Ablativeviparibhraṃśāt viparibhraṃśābhyām viparibhraṃśebhyaḥ
Genitiveviparibhraṃśasya viparibhraṃśayoḥ viparibhraṃśānām
Locativeviparibhraṃśe viparibhraṃśayoḥ viparibhraṃśeṣu

Compound viparibhraṃśa -

Adverb -viparibhraṃśam -viparibhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria