Declension table of ?vipariṇamayitavya

Deva

MasculineSingularDualPlural
Nominativevipariṇamayitavyaḥ vipariṇamayitavyau vipariṇamayitavyāḥ
Vocativevipariṇamayitavya vipariṇamayitavyau vipariṇamayitavyāḥ
Accusativevipariṇamayitavyam vipariṇamayitavyau vipariṇamayitavyān
Instrumentalvipariṇamayitavyena vipariṇamayitavyābhyām vipariṇamayitavyaiḥ vipariṇamayitavyebhiḥ
Dativevipariṇamayitavyāya vipariṇamayitavyābhyām vipariṇamayitavyebhyaḥ
Ablativevipariṇamayitavyāt vipariṇamayitavyābhyām vipariṇamayitavyebhyaḥ
Genitivevipariṇamayitavyasya vipariṇamayitavyayoḥ vipariṇamayitavyānām
Locativevipariṇamayitavye vipariṇamayitavyayoḥ vipariṇamayitavyeṣu

Compound vipariṇamayitavya -

Adverb -vipariṇamayitavyam -vipariṇamayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria