Declension table of ?viparākrama

Deva

NeuterSingularDualPlural
Nominativeviparākramam viparākrame viparākramāṇi
Vocativeviparākrama viparākrame viparākramāṇi
Accusativeviparākramam viparākrame viparākramāṇi
Instrumentalviparākrameṇa viparākramābhyām viparākramaiḥ
Dativeviparākramāya viparākramābhyām viparākramebhyaḥ
Ablativeviparākramāt viparākramābhyām viparākramebhyaḥ
Genitiveviparākramasya viparākramayoḥ viparākramāṇām
Locativeviparākrame viparākramayoḥ viparākrameṣu

Compound viparākrama -

Adverb -viparākramam -viparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria