Declension table of ?viparākrama

Deva

MasculineSingularDualPlural
Nominativeviparākramaḥ viparākramau viparākramāḥ
Vocativeviparākrama viparākramau viparākramāḥ
Accusativeviparākramam viparākramau viparākramān
Instrumentalviparākrameṇa viparākramābhyām viparākramaiḥ viparākramebhiḥ
Dativeviparākramāya viparākramābhyām viparākramebhyaḥ
Ablativeviparākramāt viparākramābhyām viparākramebhyaḥ
Genitiveviparākramasya viparākramayoḥ viparākramāṇām
Locativeviparākrame viparākramayoḥ viparākrameṣu

Compound viparākrama -

Adverb -viparākramam -viparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria