Declension table of ?viparṇaka

Deva

MasculineSingularDualPlural
Nominativeviparṇakaḥ viparṇakau viparṇakāḥ
Vocativeviparṇaka viparṇakau viparṇakāḥ
Accusativeviparṇakam viparṇakau viparṇakān
Instrumentalviparṇakena viparṇakābhyām viparṇakaiḥ viparṇakebhiḥ
Dativeviparṇakāya viparṇakābhyām viparṇakebhyaḥ
Ablativeviparṇakāt viparṇakābhyām viparṇakebhyaḥ
Genitiveviparṇakasya viparṇakayoḥ viparṇakānām
Locativeviparṇake viparṇakayoḥ viparṇakeṣu

Compound viparṇaka -

Adverb -viparṇakam -viparṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria