Declension table of ?vipannatā

Deva

FeminineSingularDualPlural
Nominativevipannatā vipannate vipannatāḥ
Vocativevipannate vipannate vipannatāḥ
Accusativevipannatām vipannate vipannatāḥ
Instrumentalvipannatayā vipannatābhyām vipannatābhiḥ
Dativevipannatāyai vipannatābhyām vipannatābhyaḥ
Ablativevipannatāyāḥ vipannatābhyām vipannatābhyaḥ
Genitivevipannatāyāḥ vipannatayoḥ vipannatānām
Locativevipannatāyām vipannatayoḥ vipannatāsu

Adverb -vipannatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria