Declension table of ?vipannaka

Deva

MasculineSingularDualPlural
Nominativevipannakaḥ vipannakau vipannakāḥ
Vocativevipannaka vipannakau vipannakāḥ
Accusativevipannakam vipannakau vipannakān
Instrumentalvipannakena vipannakābhyām vipannakaiḥ vipannakebhiḥ
Dativevipannakāya vipannakābhyām vipannakebhyaḥ
Ablativevipannakāt vipannakābhyām vipannakebhyaḥ
Genitivevipannakasya vipannakayoḥ vipannakānām
Locativevipannake vipannakayoḥ vipannakeṣu

Compound vipannaka -

Adverb -vipannakam -vipannakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria