Declension table of ?vipannārtha

Deva

MasculineSingularDualPlural
Nominativevipannārthaḥ vipannārthau vipannārthāḥ
Vocativevipannārtha vipannārthau vipannārthāḥ
Accusativevipannārtham vipannārthau vipannārthān
Instrumentalvipannārthena vipannārthābhyām vipannārthaiḥ vipannārthebhiḥ
Dativevipannārthāya vipannārthābhyām vipannārthebhyaḥ
Ablativevipannārthāt vipannārthābhyām vipannārthebhyaḥ
Genitivevipannārthasya vipannārthayoḥ vipannārthānām
Locativevipannārthe vipannārthayoḥ vipannārtheṣu

Compound vipannārtha -

Adverb -vipannārtham -vipannārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria