Declension table of ?vipalāśā

Deva

FeminineSingularDualPlural
Nominativevipalāśā vipalāśe vipalāśāḥ
Vocativevipalāśe vipalāśe vipalāśāḥ
Accusativevipalāśām vipalāśe vipalāśāḥ
Instrumentalvipalāśayā vipalāśābhyām vipalāśābhiḥ
Dativevipalāśāyai vipalāśābhyām vipalāśābhyaḥ
Ablativevipalāśāyāḥ vipalāśābhyām vipalāśābhyaḥ
Genitivevipalāśāyāḥ vipalāśayoḥ vipalāśānām
Locativevipalāśāyām vipalāśayoḥ vipalāśāsu

Adverb -vipalāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria