Declension table of ?vipalāśa

Deva

NeuterSingularDualPlural
Nominativevipalāśam vipalāśe vipalāśāni
Vocativevipalāśa vipalāśe vipalāśāni
Accusativevipalāśam vipalāśe vipalāśāni
Instrumentalvipalāśena vipalāśābhyām vipalāśaiḥ
Dativevipalāśāya vipalāśābhyām vipalāśebhyaḥ
Ablativevipalāśāt vipalāśābhyām vipalāśebhyaḥ
Genitivevipalāśasya vipalāśayoḥ vipalāśānām
Locativevipalāśe vipalāśayoḥ vipalāśeṣu

Compound vipalāśa -

Adverb -vipalāśam -vipalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria