Declension table of ?vipalāśa

Deva

MasculineSingularDualPlural
Nominativevipalāśaḥ vipalāśau vipalāśāḥ
Vocativevipalāśa vipalāśau vipalāśāḥ
Accusativevipalāśam vipalāśau vipalāśān
Instrumentalvipalāśena vipalāśābhyām vipalāśaiḥ vipalāśebhiḥ
Dativevipalāśāya vipalāśābhyām vipalāśebhyaḥ
Ablativevipalāśāt vipalāśābhyām vipalāśebhyaḥ
Genitivevipalāśasya vipalāśayoḥ vipalāśānām
Locativevipalāśe vipalāśayoḥ vipalāśeṣu

Compound vipalāśa -

Adverb -vipalāśam -vipalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria