Declension table of ?vipalāyitā

Deva

FeminineSingularDualPlural
Nominativevipalāyitā vipalāyite vipalāyitāḥ
Vocativevipalāyite vipalāyite vipalāyitāḥ
Accusativevipalāyitām vipalāyite vipalāyitāḥ
Instrumentalvipalāyitayā vipalāyitābhyām vipalāyitābhiḥ
Dativevipalāyitāyai vipalāyitābhyām vipalāyitābhyaḥ
Ablativevipalāyitāyāḥ vipalāyitābhyām vipalāyitābhyaḥ
Genitivevipalāyitāyāḥ vipalāyitayoḥ vipalāyitānām
Locativevipalāyitāyām vipalāyitayoḥ vipalāyitāsu

Adverb -vipalāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria