Declension table of ?vipalāyita

Deva

MasculineSingularDualPlural
Nominativevipalāyitaḥ vipalāyitau vipalāyitāḥ
Vocativevipalāyita vipalāyitau vipalāyitāḥ
Accusativevipalāyitam vipalāyitau vipalāyitān
Instrumentalvipalāyitena vipalāyitābhyām vipalāyitaiḥ vipalāyitebhiḥ
Dativevipalāyitāya vipalāyitābhyām vipalāyitebhyaḥ
Ablativevipalāyitāt vipalāyitābhyām vipalāyitebhyaḥ
Genitivevipalāyitasya vipalāyitayoḥ vipalāyitānām
Locativevipalāyite vipalāyitayoḥ vipalāyiteṣu

Compound vipalāyita -

Adverb -vipalāyitam -vipalāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria