Declension table of ?vipalāyana

Deva

NeuterSingularDualPlural
Nominativevipalāyanam vipalāyane vipalāyanāni
Vocativevipalāyana vipalāyane vipalāyanāni
Accusativevipalāyanam vipalāyane vipalāyanāni
Instrumentalvipalāyanena vipalāyanābhyām vipalāyanaiḥ
Dativevipalāyanāya vipalāyanābhyām vipalāyanebhyaḥ
Ablativevipalāyanāt vipalāyanābhyām vipalāyanebhyaḥ
Genitivevipalāyanasya vipalāyanayoḥ vipalāyanānām
Locativevipalāyane vipalāyanayoḥ vipalāyaneṣu

Compound vipalāyana -

Adverb -vipalāyanam -vipalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria