Declension table of ?vipakṣīya

Deva

NeuterSingularDualPlural
Nominativevipakṣīyam vipakṣīye vipakṣīyāṇi
Vocativevipakṣīya vipakṣīye vipakṣīyāṇi
Accusativevipakṣīyam vipakṣīye vipakṣīyāṇi
Instrumentalvipakṣīyeṇa vipakṣīyābhyām vipakṣīyaiḥ
Dativevipakṣīyāya vipakṣīyābhyām vipakṣīyebhyaḥ
Ablativevipakṣīyāt vipakṣīyābhyām vipakṣīyebhyaḥ
Genitivevipakṣīyasya vipakṣīyayoḥ vipakṣīyāṇām
Locativevipakṣīye vipakṣīyayoḥ vipakṣīyeṣu

Compound vipakṣīya -

Adverb -vipakṣīyam -vipakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria