Declension table of ?vipakṣaramaṇī

Deva

FeminineSingularDualPlural
Nominativevipakṣaramaṇī vipakṣaramaṇyau vipakṣaramaṇyaḥ
Vocativevipakṣaramaṇi vipakṣaramaṇyau vipakṣaramaṇyaḥ
Accusativevipakṣaramaṇīm vipakṣaramaṇyau vipakṣaramaṇīḥ
Instrumentalvipakṣaramaṇyā vipakṣaramaṇībhyām vipakṣaramaṇībhiḥ
Dativevipakṣaramaṇyai vipakṣaramaṇībhyām vipakṣaramaṇībhyaḥ
Ablativevipakṣaramaṇyāḥ vipakṣaramaṇībhyām vipakṣaramaṇībhyaḥ
Genitivevipakṣaramaṇyāḥ vipakṣaramaṇyoḥ vipakṣaramaṇīnām
Locativevipakṣaramaṇyām vipakṣaramaṇyoḥ vipakṣaramaṇīṣu

Compound vipakṣaramaṇi - vipakṣaramaṇī -

Adverb -vipakṣaramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria