Declension table of ?vipakṣapāta

Deva

NeuterSingularDualPlural
Nominativevipakṣapātam vipakṣapāte vipakṣapātāni
Vocativevipakṣapāta vipakṣapāte vipakṣapātāni
Accusativevipakṣapātam vipakṣapāte vipakṣapātāni
Instrumentalvipakṣapātena vipakṣapātābhyām vipakṣapātaiḥ
Dativevipakṣapātāya vipakṣapātābhyām vipakṣapātebhyaḥ
Ablativevipakṣapātāt vipakṣapātābhyām vipakṣapātebhyaḥ
Genitivevipakṣapātasya vipakṣapātayoḥ vipakṣapātānām
Locativevipakṣapāte vipakṣapātayoḥ vipakṣapāteṣu

Compound vipakṣapāta -

Adverb -vipakṣapātam -vipakṣapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria