Declension table of ?vipakṣapāta

Deva

MasculineSingularDualPlural
Nominativevipakṣapātaḥ vipakṣapātau vipakṣapātāḥ
Vocativevipakṣapāta vipakṣapātau vipakṣapātāḥ
Accusativevipakṣapātam vipakṣapātau vipakṣapātān
Instrumentalvipakṣapātena vipakṣapātābhyām vipakṣapātaiḥ vipakṣapātebhiḥ
Dativevipakṣapātāya vipakṣapātābhyām vipakṣapātebhyaḥ
Ablativevipakṣapātāt vipakṣapātābhyām vipakṣapātebhyaḥ
Genitivevipakṣapātasya vipakṣapātayoḥ vipakṣapātānām
Locativevipakṣapāte vipakṣapātayoḥ vipakṣapāteṣu

Compound vipakṣapāta -

Adverb -vipakṣapātam -vipakṣapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria