Declension table of ?vipakṣabhāva

Deva

MasculineSingularDualPlural
Nominativevipakṣabhāvaḥ vipakṣabhāvau vipakṣabhāvāḥ
Vocativevipakṣabhāva vipakṣabhāvau vipakṣabhāvāḥ
Accusativevipakṣabhāvam vipakṣabhāvau vipakṣabhāvān
Instrumentalvipakṣabhāveṇa vipakṣabhāvābhyām vipakṣabhāvaiḥ vipakṣabhāvebhiḥ
Dativevipakṣabhāvāya vipakṣabhāvābhyām vipakṣabhāvebhyaḥ
Ablativevipakṣabhāvāt vipakṣabhāvābhyām vipakṣabhāvebhyaḥ
Genitivevipakṣabhāvasya vipakṣabhāvayoḥ vipakṣabhāvāṇām
Locativevipakṣabhāve vipakṣabhāvayoḥ vipakṣabhāveṣu

Compound vipakṣabhāva -

Adverb -vipakṣabhāvam -vipakṣabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria