Declension table of ?vipakṣākrāntā

Deva

FeminineSingularDualPlural
Nominativevipakṣākrāntā vipakṣākrānte vipakṣākrāntāḥ
Vocativevipakṣākrānte vipakṣākrānte vipakṣākrāntāḥ
Accusativevipakṣākrāntām vipakṣākrānte vipakṣākrāntāḥ
Instrumentalvipakṣākrāntayā vipakṣākrāntābhyām vipakṣākrāntābhiḥ
Dativevipakṣākrāntāyai vipakṣākrāntābhyām vipakṣākrāntābhyaḥ
Ablativevipakṣākrāntāyāḥ vipakṣākrāntābhyām vipakṣākrāntābhyaḥ
Genitivevipakṣākrāntāyāḥ vipakṣākrāntayoḥ vipakṣākrāntānām
Locativevipakṣākrāntāyām vipakṣākrāntayoḥ vipakṣākrāntāsu

Adverb -vipakṣākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria