Declension table of ?vipaduddhāra

Deva

MasculineSingularDualPlural
Nominativevipaduddhāraḥ vipaduddhārau vipaduddhārāḥ
Vocativevipaduddhāra vipaduddhārau vipaduddhārāḥ
Accusativevipaduddhāram vipaduddhārau vipaduddhārān
Instrumentalvipaduddhāreṇa vipaduddhārābhyām vipaduddhāraiḥ vipaduddhārebhiḥ
Dativevipaduddhārāya vipaduddhārābhyām vipaduddhārebhyaḥ
Ablativevipaduddhārāt vipaduddhārābhyām vipaduddhārebhyaḥ
Genitivevipaduddhārasya vipaduddhārayoḥ vipaduddhārāṇām
Locativevipaduddhāre vipaduddhārayoḥ vipaduddhāreṣu

Compound vipaduddhāra -

Adverb -vipaduddhāram -vipaduddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria