Declension table of ?vipadrahitā

Deva

FeminineSingularDualPlural
Nominativevipadrahitā vipadrahite vipadrahitāḥ
Vocativevipadrahite vipadrahite vipadrahitāḥ
Accusativevipadrahitām vipadrahite vipadrahitāḥ
Instrumentalvipadrahitayā vipadrahitābhyām vipadrahitābhiḥ
Dativevipadrahitāyai vipadrahitābhyām vipadrahitābhyaḥ
Ablativevipadrahitāyāḥ vipadrahitābhyām vipadrahitābhyaḥ
Genitivevipadrahitāyāḥ vipadrahitayoḥ vipadrahitānām
Locativevipadrahitāyām vipadrahitayoḥ vipadrahitāsu

Adverb -vipadrahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria