Declension table of ?vipadrahita

Deva

MasculineSingularDualPlural
Nominativevipadrahitaḥ vipadrahitau vipadrahitāḥ
Vocativevipadrahita vipadrahitau vipadrahitāḥ
Accusativevipadrahitam vipadrahitau vipadrahitān
Instrumentalvipadrahitena vipadrahitābhyām vipadrahitaiḥ vipadrahitebhiḥ
Dativevipadrahitāya vipadrahitābhyām vipadrahitebhyaḥ
Ablativevipadrahitāt vipadrahitābhyām vipadrahitebhyaḥ
Genitivevipadrahitasya vipadrahitayoḥ vipadrahitānām
Locativevipadrahite vipadrahitayoḥ vipadrahiteṣu

Compound vipadrahita -

Adverb -vipadrahitam -vipadrahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria