Declension table of ?vipadma

Deva

NeuterSingularDualPlural
Nominativevipadmam vipadme vipadmāni
Vocativevipadma vipadme vipadmāni
Accusativevipadmam vipadme vipadmāni
Instrumentalvipadmena vipadmābhyām vipadmaiḥ
Dativevipadmāya vipadmābhyām vipadmebhyaḥ
Ablativevipadmāt vipadmābhyām vipadmebhyaḥ
Genitivevipadmasya vipadmayoḥ vipadmānām
Locativevipadme vipadmayoḥ vipadmeṣu

Compound vipadma -

Adverb -vipadmam -vipadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria