Declension table of ?vipadma

Deva

MasculineSingularDualPlural
Nominativevipadmaḥ vipadmau vipadmāḥ
Vocativevipadma vipadmau vipadmāḥ
Accusativevipadmam vipadmau vipadmān
Instrumentalvipadmena vipadmābhyām vipadmaiḥ vipadmebhiḥ
Dativevipadmāya vipadmābhyām vipadmebhyaḥ
Ablativevipadmāt vipadmābhyām vipadmebhyaḥ
Genitivevipadmasya vipadmayoḥ vipadmānām
Locativevipadme vipadmayoḥ vipadmeṣu

Compound vipadma -

Adverb -vipadmam -vipadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria