Declension table of ?vipadgata

Deva

NeuterSingularDualPlural
Nominativevipadgatam vipadgate vipadgatāni
Vocativevipadgata vipadgate vipadgatāni
Accusativevipadgatam vipadgate vipadgatāni
Instrumentalvipadgatena vipadgatābhyām vipadgataiḥ
Dativevipadgatāya vipadgatābhyām vipadgatebhyaḥ
Ablativevipadgatāt vipadgatābhyām vipadgatebhyaḥ
Genitivevipadgatasya vipadgatayoḥ vipadgatānām
Locativevipadgate vipadgatayoḥ vipadgateṣu

Compound vipadgata -

Adverb -vipadgatam -vipadgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria