Declension table of ?vipadākrānta

Deva

NeuterSingularDualPlural
Nominativevipadākrāntam vipadākrānte vipadākrāntāni
Vocativevipadākrānta vipadākrānte vipadākrāntāni
Accusativevipadākrāntam vipadākrānte vipadākrāntāni
Instrumentalvipadākrāntena vipadākrāntābhyām vipadākrāntaiḥ
Dativevipadākrāntāya vipadākrāntābhyām vipadākrāntebhyaḥ
Ablativevipadākrāntāt vipadākrāntābhyām vipadākrāntebhyaḥ
Genitivevipadākrāntasya vipadākrāntayoḥ vipadākrāntānām
Locativevipadākrānte vipadākrāntayoḥ vipadākrānteṣu

Compound vipadākrānta -

Adverb -vipadākrāntam -vipadākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria