Declension table of ?vipātana

Deva

NeuterSingularDualPlural
Nominativevipātanam vipātane vipātanāni
Vocativevipātana vipātane vipātanāni
Accusativevipātanam vipātane vipātanāni
Instrumentalvipātanena vipātanābhyām vipātanaiḥ
Dativevipātanāya vipātanābhyām vipātanebhyaḥ
Ablativevipātanāt vipātanābhyām vipātanebhyaḥ
Genitivevipātanasya vipātanayoḥ vipātanānām
Locativevipātane vipātanayoḥ vipātaneṣu

Compound vipātana -

Adverb -vipātanam -vipātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria