Declension table of ?vipātaka

Deva

MasculineSingularDualPlural
Nominativevipātakaḥ vipātakau vipātakāḥ
Vocativevipātaka vipātakau vipātakāḥ
Accusativevipātakam vipātakau vipātakān
Instrumentalvipātakena vipātakābhyām vipātakaiḥ vipātakebhiḥ
Dativevipātakāya vipātakābhyām vipātakebhyaḥ
Ablativevipātakāt vipātakābhyām vipātakebhyaḥ
Genitivevipātakasya vipātakayoḥ vipātakānām
Locativevipātake vipātakayoḥ vipātakeṣu

Compound vipātaka -

Adverb -vipātakam -vipātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria