Declension table of ?vipāpman

Deva

NeuterSingularDualPlural
Nominativevipāpma vipāpmanī vipāpmāni
Vocativevipāpman vipāpma vipāpmanī vipāpmāni
Accusativevipāpma vipāpmanī vipāpmāni
Instrumentalvipāpmanā vipāpmabhyām vipāpmabhiḥ
Dativevipāpmane vipāpmabhyām vipāpmabhyaḥ
Ablativevipāpmanaḥ vipāpmabhyām vipāpmabhyaḥ
Genitivevipāpmanaḥ vipāpmanoḥ vipāpmanām
Locativevipāpmani vipāpmanoḥ vipāpmasu

Compound vipāpma -

Adverb -vipāpma -vipāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria