Declension table of ?vipāpman

Deva

MasculineSingularDualPlural
Nominativevipāpmā vipāpmānau vipāpmānaḥ
Vocativevipāpman vipāpmānau vipāpmānaḥ
Accusativevipāpmānam vipāpmānau vipāpmanaḥ
Instrumentalvipāpmanā vipāpmabhyām vipāpmabhiḥ
Dativevipāpmane vipāpmabhyām vipāpmabhyaḥ
Ablativevipāpmanaḥ vipāpmabhyām vipāpmabhyaḥ
Genitivevipāpmanaḥ vipāpmanoḥ vipāpmanām
Locativevipāpmani vipāpmanoḥ vipāpmasu

Compound vipāpma -

Adverb -vipāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria