Declension table of ?vipāla

Deva

NeuterSingularDualPlural
Nominativevipālam vipāle vipālāni
Vocativevipāla vipāle vipālāni
Accusativevipālam vipāle vipālāni
Instrumentalvipālena vipālābhyām vipālaiḥ
Dativevipālāya vipālābhyām vipālebhyaḥ
Ablativevipālāt vipālābhyām vipālebhyaḥ
Genitivevipālasya vipālayoḥ vipālānām
Locativevipāle vipālayoḥ vipāleṣu

Compound vipāla -

Adverb -vipālam -vipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria