Declension table of ?vipāla

Deva

MasculineSingularDualPlural
Nominativevipālaḥ vipālau vipālāḥ
Vocativevipāla vipālau vipālāḥ
Accusativevipālam vipālau vipālān
Instrumentalvipālena vipālābhyām vipālaiḥ vipālebhiḥ
Dativevipālāya vipālābhyām vipālebhyaḥ
Ablativevipālāt vipālābhyām vipālebhyaḥ
Genitivevipālasya vipālayoḥ vipālānām
Locativevipāle vipālayoḥ vipāleṣu

Compound vipāla -

Adverb -vipālam -vipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria