Declension table of ?vipākadāruṇa

Deva

NeuterSingularDualPlural
Nominativevipākadāruṇam vipākadāruṇe vipākadāruṇāni
Vocativevipākadāruṇa vipākadāruṇe vipākadāruṇāni
Accusativevipākadāruṇam vipākadāruṇe vipākadāruṇāni
Instrumentalvipākadāruṇena vipākadāruṇābhyām vipākadāruṇaiḥ
Dativevipākadāruṇāya vipākadāruṇābhyām vipākadāruṇebhyaḥ
Ablativevipākadāruṇāt vipākadāruṇābhyām vipākadāruṇebhyaḥ
Genitivevipākadāruṇasya vipākadāruṇayoḥ vipākadāruṇānām
Locativevipākadāruṇe vipākadāruṇayoḥ vipākadāruṇeṣu

Compound vipākadāruṇa -

Adverb -vipākadāruṇam -vipākadāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria