Declension table of ?vipāditavyā

Deva

FeminineSingularDualPlural
Nominativevipāditavyā vipāditavye vipāditavyāḥ
Vocativevipāditavye vipāditavye vipāditavyāḥ
Accusativevipāditavyām vipāditavye vipāditavyāḥ
Instrumentalvipāditavyayā vipāditavyābhyām vipāditavyābhiḥ
Dativevipāditavyāyai vipāditavyābhyām vipāditavyābhyaḥ
Ablativevipāditavyāyāḥ vipāditavyābhyām vipāditavyābhyaḥ
Genitivevipāditavyāyāḥ vipāditavyayoḥ vipāditavyānām
Locativevipāditavyāyām vipāditavyayoḥ vipāditavyāsu

Adverb -vipāditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria