Declension table of ?vipāditā

Deva

FeminineSingularDualPlural
Nominativevipāditā vipādite vipāditāḥ
Vocativevipādite vipādite vipāditāḥ
Accusativevipāditām vipādite vipāditāḥ
Instrumentalvipāditayā vipāditābhyām vipāditābhiḥ
Dativevipāditāyai vipāditābhyām vipāditābhyaḥ
Ablativevipāditāyāḥ vipāditābhyām vipāditābhyaḥ
Genitivevipāditāyāḥ vipāditayoḥ vipāditānām
Locativevipāditāyām vipāditayoḥ vipāditāsu

Adverb -vipāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria